A 475-8 Gaṇeśastavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/8
Title: Gaṇeśastavarāja
Dimensions: 18.4 x 8.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2439
Remarks:
Reel No. A 475-8 Inventory No. 21769
Title Gaṇeśastavarāja
Remarks ascribed to the Bhaviṣyapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.4 x 8.2 cm
Folios 18
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṇe. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/2439
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya nama[ḥ] || ||
pāṇau yasya ca modakākṣavimalaṃ dantaṃ kuthā(!)rāyudhaṃ
candrābhaṃ madamattanāgavadanaṃ vyālopavītojvalaṃ ||
yekṣendrāsurakinnarair mmunivarair nāgaiḥ sadāvaṃditaṃ
vighneśaṃ satataṃ namāmi śirasā kāmārthasiddhipradaṃ || 1 ||
karmmaṇā manasā vācā prapanno smi vināyakaṃ ||
te taraṃti mahāghoraṃ saṃsāraṃ kāmavarjitaṃ<ref name="ftn1">probably for kāmavarjitāḥ</ref> || 2 || (fol. 1v1–6)
End
evaṃ te kathitāṃ hy ete krameṇa varipṛcchati
vināyakasya māhātmyaṃ pratiṣṭhārccanayoḥ vidhiḥ 34
prasaṃśā brahmagāyatryāḥ kalpas tasyāstu śobhanaḥ ||
stavarājasya māhātmyaṃ svarūpaṃ ca viśeṣataḥ 35
vaktum arhasi tad brahman kuṃ bhūyaḥ śrotum icchasi 136 || (fol. 18r2–6)
Colophon
ī(!)ti śrībhaviṣyapurāṇe caturthīkalpe ṣaṣṭhyāṃśe ʼṣṭadaśe ʼdhyāye gaṇeśastavarājaḥ samāpta⟨m⟩[ḥ] || śubham || (fol. 18r6–7)
Microfilm Details
Reel No. A 475/8
Date of Filming 05-01-1973
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-06-2009
Bibliography
<references/>