A 475-8 Gaṇeśastavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/8
Title: Gaṇeśastavarāja
Dimensions: 18.4 x 8.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2439
Remarks:


Reel No. A 475-8 Inventory No. 21769

Title Gaṇeśastavarāja

Remarks ascribed to the Bhaviṣyapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.4 x 8.2 cm

Folios 18

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṇe. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2439

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] ||     ||

pāṇau yasya ca modakākṣavimalaṃ dantaṃ kuthā(!)rāyudhaṃ

candrābhaṃ madamattanāgavadanaṃ vyālopavītojvalaṃ ||

yekṣendrāsurakinnarair mmunivarair nāgaiḥ sadāvaṃditaṃ

vighneśaṃ satataṃ namāmi śirasā kāmārthasiddhipradaṃ || 1 ||

karmmaṇā manasā vācā prapanno smi vināyakaṃ ||

te taraṃti mahāghoraṃ saṃsāraṃ kāmavarjitaṃ<ref name="ftn1">probably for kāmavarjitāḥ</ref> || 2 || (fol. 1v1–6)

End

evaṃ te kathitāṃ hy ete krameṇa varipṛcchati

vināyakasya māhātmyaṃ pratiṣṭhārccanayoḥ vidhiḥ 34

prasaṃśā brahmagāyatryāḥ kalpas tasyāstu śobhanaḥ ||

stavarājasya māhātmyaṃ svarūpaṃ ca viśeṣataḥ 35

vaktum arhasi tad brahman kuṃ bhūyaḥ śrotum icchasi 136 || (fol. 18r2–6)

Colophon

ī(!)ti śrībhaviṣyapurāṇe caturthīkalpe ṣaṣṭhyāṃśe ʼṣṭadaśe ʼdhyāye gaṇeśastavarājaḥ samāpta⟨m⟩[ḥ] || śubham || (fol. 18r6–7)

Microfilm Details

Reel No. A 475/8

Date of Filming 05-01-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-06-2009

Bibliography


<references/>